Sudarshana Bhagavan Shodasa Ayudha Stotram

SHODASAYUDHA STHOTHRAM
Swami Desikan

srImAn ve~nkaTanAthAryah kavitArkikakesarI |
vEdAntAchArya varyO mE sannidhattAm sadA hrudi ||

SLOKAM 1
sva sankalpa kalA kalpai: aayudhai: aayudhEsvara: |
jushta: shoDasabhi: divyai: jushatam va: para: pumaan ||

SLOKAM 2
yadAyattam jagacchakram kAla chakram cha sAsvatam |
pAtu vastatparam chakram chakra rUpasya chakriNa: ||

SLOKAM 3
yath prasUti sathai: aasan rudrA: parasu lAncchanA: |
sa divyO heti rAjasya parasu: paripaatu va: ||

SLOKAM 4
hElayA hEti rAjEna yasmin daityA: samuddhrutE |
sakuntA iva dhAvanti sa kunta: pAlayEta va: ||

SLOKAM 5
daitya dAnava mukhyAnAm daNDyAnAm yEna daNDanam |
hEti daNDesa daNDa: asau bhavatAm daNDayEdh dvisSha: ||

SLOKAM 6
ananyAnvaya bhaktAnAm rundhan AasA matangajAn |
anankusa vihArO va: paatu hetIsvara ankusa: ||

SLOKAM 7
sambhUya salabhAyantE yatra pApAni dEheenAm |
sa paatu sata vaktrAgni hEtirhEtIsvarasya va: ||

SLOKAM 8
avidhyAm sva prakAsEna vidhyArUpa: chinatthi ya: |
sa sudarsana nistrimsa: sautu va: tatthva darsanam | |

SLOKAM 9
kriyA sakti guNO vishNO: ya: bhavati atisaktimAn |
akuNTha sakti: saa sakti: asaktim vArayEta va: ||

SLOKAM 10
tAratvam yasya samsTaanE sabde cha paridrusyatE |
prabhO: praharaNEndrasya paanchajanya: sa paatu va: ||

SLOKAM 11
yam saatvikam ahankAram aamananti aksha saayakam |
avyaadh va: chakra rUpasya taddhanu: sArnga dhanvana: ||

SLOKAM 12
aayudha indrENa yEna yEva visva sargO virachyatE |
sa va: saudarsana: kuryAt pAsa: pAsavimochanam ||

SLOKAM 13
vihArO yEna dEvasya visva kshEtra krushIvala: |
vyajyatE tEna sIrENa nAsIra vijayostu va: ||

SLOKAM 14
aayudhAnAm aham vajram iti agIyata ya: sa va: |
avyAath hEtIsa vajroasau adadhIchyasTi sambhava: ||

SLOKAM 15
visva samhruti sakti: yaa visrutA buddhi rUpiNee |
saa va: saudarsanI bhUyAt gada prasamnI gadA ||

SLOKAM 16
yaatyati kshOda sAalitvam musalO yEna tEna va: |
hEteesa musalEna aasu bhidyatAm moha mausalam ||

SLOKAM 17
sooli drushta manOr vAchyO yEna soolayati dvisha: |
bhavatAm tEna bhavatAt trisoolEna visoolataa ||

SLOKAM 18
astra grAmasya krutsnasya prasUtim yam prachakshatE |
sOavyAt sudarsanO visvam aayudhai: shODasAyudha: ||

SLOKAM 19
srImad venkaTa nAaTEna srEyasE bhUyasE sataam |
kruta iyam aayudha indrasya shoDasAyudha samstuti: ||

* ధాటి పంచకం
* శ్రీ మధుసూదనస్తోత్రమ్
* Sudarshana Bhagavan Shodasa Ayudha Stotram
* సఙ్కటమోచన హనుమానాష్టకమ్